A 1119-5 Viṣṇusahasranāmastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/5
Title: Viṣṇusahasranāmastotra
Dimensions: 14.5 x 8 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2267
Remarks:


Reel No. A 1119-5

Inventory No. 106346

Title Viṣṇusahasranāmastotra

Remarks ascribed to the Śāntiparvan of the Mahābhārata

Subject Stotra

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 14.5 x 8.0 cm

Folios 25

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the half abbreviation vi. and in the lower right-hand margin; while the half abbreviation sa. is written in the upper left-hand margin of the same side

Place of Deposit NAK

Accession No. 6/2267

Manuscript Features

Fols. 19, 20, 22, 23, 28 and 29 are missing.

viṣṇusahasranāmaprāraṃbhaḥ ||

There are two exposures of fols. 4v–5r.

Excerpts

Beginning

oṁ śrīgaṇeśāya namaḥ

yasya smaraṇamātreṇa janmasaṃsārabaṃdhanāt ||

vimucyate namas tasmai viṣṇave prabhaviṣṇave || 1 ||

vaiśaṃpāyanaºº

śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ ||

yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣat[a] || 2 || (fol. 1v1–5)

End

namo brahmaṇyadevāya gobrāhmaṇahitāya ca ||

jagaddhitāya kṛṣṇāya goviṃdāya namo namaḥ 53

ākāśāt patitaṃ toyaṃ yathā gacchati sāgaraṃ ||

sarvadevanamaska(!)raḥ keśavaṃ prati gacchati 54 (fol. 30v5–31r3)

Colophon

iti śrīmahābhārate śatasahasrasaṃhitāyāṃ vaiyyāsikyāṃ śā[ṃ]tiparvaṇi dānadharmeṣu viṣṇusahasranāmastotraṃ saṃpūrṇa[ṃ]

śrīmahāviṣṇu[ḥ] prasanno stu

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ lī(!)khitaṃ mayā

yadi śuddhaṃ [a]śuddhaṃ vā mama doṣo na di(!)yate

bhagnapṛṣṭī kaṭī(!)grīvā badha(!)mu[ṣṭi]r adhomukhaḥ

mu(!)rkhahaste na dātavyaṃ evaṃ vada[[ti]] pustakaṃ || ❁ || ❁ || ❁ || (fol. 31r3–31v4)

Microfilm Details

Reel No. A 1119/5

Date of Filming 27-07-1986

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-09-2009

Bibliography